Declension table of ?sakhīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesakhīyiṣyamāṇam sakhīyiṣyamāṇe sakhīyiṣyamāṇāni
Vocativesakhīyiṣyamāṇa sakhīyiṣyamāṇe sakhīyiṣyamāṇāni
Accusativesakhīyiṣyamāṇam sakhīyiṣyamāṇe sakhīyiṣyamāṇāni
Instrumentalsakhīyiṣyamāṇena sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇaiḥ
Dativesakhīyiṣyamāṇāya sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇebhyaḥ
Ablativesakhīyiṣyamāṇāt sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇebhyaḥ
Genitivesakhīyiṣyamāṇasya sakhīyiṣyamāṇayoḥ sakhīyiṣyamāṇānām
Locativesakhīyiṣyamāṇe sakhīyiṣyamāṇayoḥ sakhīyiṣyamāṇeṣu

Compound sakhīyiṣyamāṇa -

Adverb -sakhīyiṣyamāṇam -sakhīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria