तिङन्तावली सखि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसखीयति सखीयतः सखीयन्ति
मध्यमसखीयसि सखीयथः सखीयथ
उत्तमसखीयामि सखीयावः सखीयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसखीयत् असखीयताम् असखीयन्
मध्यमअसखीयः असखीयतम् असखीयत
उत्तमअसखीयम् असखीयाव असखीयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसखीयेत् सखीयेताम् सखीयेयुः
मध्यमसखीयेः सखीयेतम् सखीयेत
उत्तमसखीयेयम् सखीयेव सखीयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमसखीयतु सखीयताम् सखीयन्तु
मध्यमसखीय सखीयतम् सखीयत
उत्तमसखीयानि सखीयाव सखीयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमसखीयिष्यति सखीयिष्यतः सखीयिष्यन्ति
मध्यमसखीयिष्यसि सखीयिष्यथः सखीयिष्यथ
उत्तमसखीयिष्यामि सखीयिष्यावः सखीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसखीयिष्यते सखीयिष्येते सखीयिष्यन्ते
मध्यमसखीयिष्यसे सखीयिष्येथे सखीयिष्यध्वे
उत्तमसखीयिष्ये सखीयिष्यावहे सखीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसखीयिता सखीयितारौ सखीयितारः
मध्यमसखीयितासि सखीयितास्थः सखीयितास्थ
उत्तमसखीयितास्मि सखीयितास्वः सखीयितास्मः

कृदन्त

क्त
सखित m. n. सखिता f.

क्तवतु
सखितवत् m. n. सखितवती f.

शतृ
सखीयत् m. n. सखीयन्ती f.

लुडादेश पर
सखीयिष्यत् m. n. सखीयिष्यन्ती f.

लुडादेश आत्म
सखीयिष्यमाण m. n. सखीयिष्यमाणा f.

तव्य
सखीयितव्य m. n. सखीयितव्या f.

अव्यय

तुमुन्
सखीयितुम्

क्त्वा
सखीयित्वा

लिट्
सखीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria