Declension table of ?sakhīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativesakhīyiṣyantī sakhīyiṣyantyau sakhīyiṣyantyaḥ
Vocativesakhīyiṣyanti sakhīyiṣyantyau sakhīyiṣyantyaḥ
Accusativesakhīyiṣyantīm sakhīyiṣyantyau sakhīyiṣyantīḥ
Instrumentalsakhīyiṣyantyā sakhīyiṣyantībhyām sakhīyiṣyantībhiḥ
Dativesakhīyiṣyantyai sakhīyiṣyantībhyām sakhīyiṣyantībhyaḥ
Ablativesakhīyiṣyantyāḥ sakhīyiṣyantībhyām sakhīyiṣyantībhyaḥ
Genitivesakhīyiṣyantyāḥ sakhīyiṣyantyoḥ sakhīyiṣyantīnām
Locativesakhīyiṣyantyām sakhīyiṣyantyoḥ sakhīyiṣyantīṣu

Compound sakhīyiṣyanti - sakhīyiṣyantī -

Adverb -sakhīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria