Declension table of ?sakhitā

Deva

FeminineSingularDualPlural
Nominativesakhitā sakhite sakhitāḥ
Vocativesakhite sakhite sakhitāḥ
Accusativesakhitām sakhite sakhitāḥ
Instrumentalsakhitayā sakhitābhyām sakhitābhiḥ
Dativesakhitāyai sakhitābhyām sakhitābhyaḥ
Ablativesakhitāyāḥ sakhitābhyām sakhitābhyaḥ
Genitivesakhitāyāḥ sakhitayoḥ sakhitānām
Locativesakhitāyām sakhitayoḥ sakhitāsu

Adverb -sakhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria