Conjugation tables of parokṣa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstparokṣāye parokṣāyāvahe parokṣāyāmahe
Secondparokṣāyase parokṣāyethe parokṣāyadhve
Thirdparokṣāyate parokṣāyete parokṣāyante


Imperfect

MiddleSingularDualPlural
Firstaparokṣāye aparokṣāyāvahi aparokṣāyāmahi
Secondaparokṣāyathāḥ aparokṣāyethām aparokṣāyadhvam
Thirdaparokṣāyata aparokṣāyetām aparokṣāyanta


Optative

MiddleSingularDualPlural
Firstparokṣāyeya parokṣāyevahi parokṣāyemahi
Secondparokṣāyethāḥ parokṣāyeyāthām parokṣāyedhvam
Thirdparokṣāyeta parokṣāyeyātām parokṣāyeran


Imperative

MiddleSingularDualPlural
Firstparokṣāyai parokṣāyāvahai parokṣāyāmahai
Secondparokṣāyasva parokṣāyethām parokṣāyadhvam
Thirdparokṣāyatām parokṣāyetām parokṣāyantām


Future

ActiveSingularDualPlural
Firstparokṣāyiṣyāmi parokṣāyiṣyāvaḥ parokṣāyiṣyāmaḥ
Secondparokṣāyiṣyasi parokṣāyiṣyathaḥ parokṣāyiṣyatha
Thirdparokṣāyiṣyati parokṣāyiṣyataḥ parokṣāyiṣyanti


MiddleSingularDualPlural
Firstparokṣāyiṣye parokṣāyiṣyāvahe parokṣāyiṣyāmahe
Secondparokṣāyiṣyase parokṣāyiṣyethe parokṣāyiṣyadhve
Thirdparokṣāyiṣyate parokṣāyiṣyete parokṣāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparokṣāyitāsmi parokṣāyitāsvaḥ parokṣāyitāsmaḥ
Secondparokṣāyitāsi parokṣāyitāsthaḥ parokṣāyitāstha
Thirdparokṣāyitā parokṣāyitārau parokṣāyitāraḥ

Participles

Past Passive Participle
parokṣita m. n. parokṣitā f.

Past Active Participle
parokṣitavat m. n. parokṣitavatī f.

Present Middle Participle
parokṣāyamāṇa m. n. parokṣāyamāṇā f.

Future Active Participle
parokṣāyiṣyat m. n. parokṣāyiṣyantī f.

Future Middle Participle
parokṣāyiṣyamāṇa m. n. parokṣāyiṣyamāṇā f.

Future Passive Participle
parokṣāyitavya m. n. parokṣāyitavyā f.

Indeclinable forms

Infinitive
parokṣāyitum

Absolutive
parokṣāyitvā

Periphrastic Perfect
parokṣāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria