Declension table of ?parokṣāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeparokṣāyiṣyantī parokṣāyiṣyantyau parokṣāyiṣyantyaḥ
Vocativeparokṣāyiṣyanti parokṣāyiṣyantyau parokṣāyiṣyantyaḥ
Accusativeparokṣāyiṣyantīm parokṣāyiṣyantyau parokṣāyiṣyantīḥ
Instrumentalparokṣāyiṣyantyā parokṣāyiṣyantībhyām parokṣāyiṣyantībhiḥ
Dativeparokṣāyiṣyantyai parokṣāyiṣyantībhyām parokṣāyiṣyantībhyaḥ
Ablativeparokṣāyiṣyantyāḥ parokṣāyiṣyantībhyām parokṣāyiṣyantībhyaḥ
Genitiveparokṣāyiṣyantyāḥ parokṣāyiṣyantyoḥ parokṣāyiṣyantīnām
Locativeparokṣāyiṣyantyām parokṣāyiṣyantyoḥ parokṣāyiṣyantīṣu

Compound parokṣāyiṣyanti - parokṣāyiṣyantī -

Adverb -parokṣāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria