Declension table of ?parokṣāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparokṣāyiṣyamāṇam parokṣāyiṣyamāṇe parokṣāyiṣyamāṇāni
Vocativeparokṣāyiṣyamāṇa parokṣāyiṣyamāṇe parokṣāyiṣyamāṇāni
Accusativeparokṣāyiṣyamāṇam parokṣāyiṣyamāṇe parokṣāyiṣyamāṇāni
Instrumentalparokṣāyiṣyamāṇena parokṣāyiṣyamāṇābhyām parokṣāyiṣyamāṇaiḥ
Dativeparokṣāyiṣyamāṇāya parokṣāyiṣyamāṇābhyām parokṣāyiṣyamāṇebhyaḥ
Ablativeparokṣāyiṣyamāṇāt parokṣāyiṣyamāṇābhyām parokṣāyiṣyamāṇebhyaḥ
Genitiveparokṣāyiṣyamāṇasya parokṣāyiṣyamāṇayoḥ parokṣāyiṣyamāṇānām
Locativeparokṣāyiṣyamāṇe parokṣāyiṣyamāṇayoḥ parokṣāyiṣyamāṇeṣu

Compound parokṣāyiṣyamāṇa -

Adverb -parokṣāyiṣyamāṇam -parokṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria