तिङन्तावली परोक्ष

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमपरोक्षायते परोक्षायेते परोक्षायन्ते
मध्यमपरोक्षायसे परोक्षायेथे परोक्षायध्वे
उत्तमपरोक्षाये परोक्षायावहे परोक्षायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपरोक्षायत अपरोक्षायेताम् अपरोक्षायन्त
मध्यमअपरोक्षायथाः अपरोक्षायेथाम् अपरोक्षायध्वम्
उत्तमअपरोक्षाये अपरोक्षायावहि अपरोक्षायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपरोक्षायेत परोक्षायेयाताम् परोक्षायेरन्
मध्यमपरोक्षायेथाः परोक्षायेयाथाम् परोक्षायेध्वम्
उत्तमपरोक्षायेय परोक्षायेवहि परोक्षायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपरोक्षायताम् परोक्षायेताम् परोक्षायन्ताम्
मध्यमपरोक्षायस्व परोक्षायेथाम् परोक्षायध्वम्
उत्तमपरोक्षायै परोक्षायावहै परोक्षायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपरोक्षायिष्यति परोक्षायिष्यतः परोक्षायिष्यन्ति
मध्यमपरोक्षायिष्यसि परोक्षायिष्यथः परोक्षायिष्यथ
उत्तमपरोक्षायिष्यामि परोक्षायिष्यावः परोक्षायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपरोक्षायिष्यते परोक्षायिष्येते परोक्षायिष्यन्ते
मध्यमपरोक्षायिष्यसे परोक्षायिष्येथे परोक्षायिष्यध्वे
उत्तमपरोक्षायिष्ये परोक्षायिष्यावहे परोक्षायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपरोक्षायिता परोक्षायितारौ परोक्षायितारः
मध्यमपरोक्षायितासि परोक्षायितास्थः परोक्षायितास्थ
उत्तमपरोक्षायितास्मि परोक्षायितास्वः परोक्षायितास्मः

कृदन्त

क्त
परोक्षित m. n. परोक्षिता f.

क्तवतु
परोक्षितवत् m. n. परोक्षितवती f.

शानच्
परोक्षायमाण m. n. परोक्षायमाणा f.

लुडादेश पर
परोक्षायिष्यत् m. n. परोक्षायिष्यन्ती f.

लुडादेश आत्म
परोक्षायिष्यमाण m. n. परोक्षायिष्यमाणा f.

तव्य
परोक्षायितव्य m. n. परोक्षायितव्या f.

अव्यय

तुमुन्
परोक्षायितुम्

क्त्वा
परोक्षायित्वा

लिट्
परोक्षायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria