Declension table of ?parokṣāyitavya

Deva

MasculineSingularDualPlural
Nominativeparokṣāyitavyaḥ parokṣāyitavyau parokṣāyitavyāḥ
Vocativeparokṣāyitavya parokṣāyitavyau parokṣāyitavyāḥ
Accusativeparokṣāyitavyam parokṣāyitavyau parokṣāyitavyān
Instrumentalparokṣāyitavyena parokṣāyitavyābhyām parokṣāyitavyaiḥ parokṣāyitavyebhiḥ
Dativeparokṣāyitavyāya parokṣāyitavyābhyām parokṣāyitavyebhyaḥ
Ablativeparokṣāyitavyāt parokṣāyitavyābhyām parokṣāyitavyebhyaḥ
Genitiveparokṣāyitavyasya parokṣāyitavyayoḥ parokṣāyitavyānām
Locativeparokṣāyitavye parokṣāyitavyayoḥ parokṣāyitavyeṣu

Compound parokṣāyitavya -

Adverb -parokṣāyitavyam -parokṣāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria