Declension table of ?parokṣāyitavya

Deva

NeuterSingularDualPlural
Nominativeparokṣāyitavyam parokṣāyitavye parokṣāyitavyāni
Vocativeparokṣāyitavya parokṣāyitavye parokṣāyitavyāni
Accusativeparokṣāyitavyam parokṣāyitavye parokṣāyitavyāni
Instrumentalparokṣāyitavyena parokṣāyitavyābhyām parokṣāyitavyaiḥ
Dativeparokṣāyitavyāya parokṣāyitavyābhyām parokṣāyitavyebhyaḥ
Ablativeparokṣāyitavyāt parokṣāyitavyābhyām parokṣāyitavyebhyaḥ
Genitiveparokṣāyitavyasya parokṣāyitavyayoḥ parokṣāyitavyānām
Locativeparokṣāyitavye parokṣāyitavyayoḥ parokṣāyitavyeṣu

Compound parokṣāyitavya -

Adverb -parokṣāyitavyam -parokṣāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria