Declension table of ?parokṣāyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparokṣāyamāṇaḥ parokṣāyamāṇau parokṣāyamāṇāḥ
Vocativeparokṣāyamāṇa parokṣāyamāṇau parokṣāyamāṇāḥ
Accusativeparokṣāyamāṇam parokṣāyamāṇau parokṣāyamāṇān
Instrumentalparokṣāyamāṇena parokṣāyamāṇābhyām parokṣāyamāṇaiḥ parokṣāyamāṇebhiḥ
Dativeparokṣāyamāṇāya parokṣāyamāṇābhyām parokṣāyamāṇebhyaḥ
Ablativeparokṣāyamāṇāt parokṣāyamāṇābhyām parokṣāyamāṇebhyaḥ
Genitiveparokṣāyamāṇasya parokṣāyamāṇayoḥ parokṣāyamāṇānām
Locativeparokṣāyamāṇe parokṣāyamāṇayoḥ parokṣāyamāṇeṣu

Compound parokṣāyamāṇa -

Adverb -parokṣāyamāṇam -parokṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria