Declension table of ?parokṣāyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparokṣāyamāṇam parokṣāyamāṇe parokṣāyamāṇāni
Vocativeparokṣāyamāṇa parokṣāyamāṇe parokṣāyamāṇāni
Accusativeparokṣāyamāṇam parokṣāyamāṇe parokṣāyamāṇāni
Instrumentalparokṣāyamāṇena parokṣāyamāṇābhyām parokṣāyamāṇaiḥ
Dativeparokṣāyamāṇāya parokṣāyamāṇābhyām parokṣāyamāṇebhyaḥ
Ablativeparokṣāyamāṇāt parokṣāyamāṇābhyām parokṣāyamāṇebhyaḥ
Genitiveparokṣāyamāṇasya parokṣāyamāṇayoḥ parokṣāyamāṇānām
Locativeparokṣāyamāṇe parokṣāyamāṇayoḥ parokṣāyamāṇeṣu

Compound parokṣāyamāṇa -

Adverb -parokṣāyamāṇam -parokṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria