Declension table of ?parokṣāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparokṣāyamāṇā parokṣāyamāṇe parokṣāyamāṇāḥ
Vocativeparokṣāyamāṇe parokṣāyamāṇe parokṣāyamāṇāḥ
Accusativeparokṣāyamāṇām parokṣāyamāṇe parokṣāyamāṇāḥ
Instrumentalparokṣāyamāṇayā parokṣāyamāṇābhyām parokṣāyamāṇābhiḥ
Dativeparokṣāyamāṇāyai parokṣāyamāṇābhyām parokṣāyamāṇābhyaḥ
Ablativeparokṣāyamāṇāyāḥ parokṣāyamāṇābhyām parokṣāyamāṇābhyaḥ
Genitiveparokṣāyamāṇāyāḥ parokṣāyamāṇayoḥ parokṣāyamāṇānām
Locativeparokṣāyamāṇāyām parokṣāyamāṇayoḥ parokṣāyamāṇāsu

Adverb -parokṣāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria