Declension table of ?parokṣitavat

Deva

MasculineSingularDualPlural
Nominativeparokṣitavān parokṣitavantau parokṣitavantaḥ
Vocativeparokṣitavan parokṣitavantau parokṣitavantaḥ
Accusativeparokṣitavantam parokṣitavantau parokṣitavataḥ
Instrumentalparokṣitavatā parokṣitavadbhyām parokṣitavadbhiḥ
Dativeparokṣitavate parokṣitavadbhyām parokṣitavadbhyaḥ
Ablativeparokṣitavataḥ parokṣitavadbhyām parokṣitavadbhyaḥ
Genitiveparokṣitavataḥ parokṣitavatoḥ parokṣitavatām
Locativeparokṣitavati parokṣitavatoḥ parokṣitavatsu

Compound parokṣitavat -

Adverb -parokṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria