Declension table of ?parokṣitā

Deva

FeminineSingularDualPlural
Nominativeparokṣitā parokṣite parokṣitāḥ
Vocativeparokṣite parokṣite parokṣitāḥ
Accusativeparokṣitām parokṣite parokṣitāḥ
Instrumentalparokṣitayā parokṣitābhyām parokṣitābhiḥ
Dativeparokṣitāyai parokṣitābhyām parokṣitābhyaḥ
Ablativeparokṣitāyāḥ parokṣitābhyām parokṣitābhyaḥ
Genitiveparokṣitāyāḥ parokṣitayoḥ parokṣitānām
Locativeparokṣitāyām parokṣitayoḥ parokṣitāsu

Adverb -parokṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria