Conjugation tables of nikaṣa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstnikaṣāye nikaṣāyāvahe nikaṣāyāmahe
Secondnikaṣāyase nikaṣāyethe nikaṣāyadhve
Thirdnikaṣāyate nikaṣāyete nikaṣāyante


Imperfect

MiddleSingularDualPlural
Firstanikaṣāye anikaṣāyāvahi anikaṣāyāmahi
Secondanikaṣāyathāḥ anikaṣāyethām anikaṣāyadhvam
Thirdanikaṣāyata anikaṣāyetām anikaṣāyanta


Optative

MiddleSingularDualPlural
Firstnikaṣāyeya nikaṣāyevahi nikaṣāyemahi
Secondnikaṣāyethāḥ nikaṣāyeyāthām nikaṣāyedhvam
Thirdnikaṣāyeta nikaṣāyeyātām nikaṣāyeran


Imperative

MiddleSingularDualPlural
Firstnikaṣāyai nikaṣāyāvahai nikaṣāyāmahai
Secondnikaṣāyasva nikaṣāyethām nikaṣāyadhvam
Thirdnikaṣāyatām nikaṣāyetām nikaṣāyantām


Future

ActiveSingularDualPlural
Firstnikaṣāyiṣyāmi nikaṣāyiṣyāvaḥ nikaṣāyiṣyāmaḥ
Secondnikaṣāyiṣyasi nikaṣāyiṣyathaḥ nikaṣāyiṣyatha
Thirdnikaṣāyiṣyati nikaṣāyiṣyataḥ nikaṣāyiṣyanti


MiddleSingularDualPlural
Firstnikaṣāyiṣye nikaṣāyiṣyāvahe nikaṣāyiṣyāmahe
Secondnikaṣāyiṣyase nikaṣāyiṣyethe nikaṣāyiṣyadhve
Thirdnikaṣāyiṣyate nikaṣāyiṣyete nikaṣāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnikaṣāyitāsmi nikaṣāyitāsvaḥ nikaṣāyitāsmaḥ
Secondnikaṣāyitāsi nikaṣāyitāsthaḥ nikaṣāyitāstha
Thirdnikaṣāyitā nikaṣāyitārau nikaṣāyitāraḥ

Participles

Past Passive Participle
nikaṣita m. n. nikaṣitā f.

Past Active Participle
nikaṣitavat m. n. nikaṣitavatī f.

Present Middle Participle
nikaṣāyamāṇa m. n. nikaṣāyamāṇā f.

Future Active Participle
nikaṣāyiṣyat m. n. nikaṣāyiṣyantī f.

Future Middle Participle
nikaṣāyiṣyamāṇa m. n. nikaṣāyiṣyamāṇā f.

Future Passive Participle
nikaṣāyitavya m. n. nikaṣāyitavyā f.

Indeclinable forms

Infinitive
nikaṣāyitum

Absolutive
nikaṣāyitvā

Periphrastic Perfect
nikaṣāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria