Declension table of ?nikaṣāyiṣyat

Deva

MasculineSingularDualPlural
Nominativenikaṣāyiṣyan nikaṣāyiṣyantau nikaṣāyiṣyantaḥ
Vocativenikaṣāyiṣyan nikaṣāyiṣyantau nikaṣāyiṣyantaḥ
Accusativenikaṣāyiṣyantam nikaṣāyiṣyantau nikaṣāyiṣyataḥ
Instrumentalnikaṣāyiṣyatā nikaṣāyiṣyadbhyām nikaṣāyiṣyadbhiḥ
Dativenikaṣāyiṣyate nikaṣāyiṣyadbhyām nikaṣāyiṣyadbhyaḥ
Ablativenikaṣāyiṣyataḥ nikaṣāyiṣyadbhyām nikaṣāyiṣyadbhyaḥ
Genitivenikaṣāyiṣyataḥ nikaṣāyiṣyatoḥ nikaṣāyiṣyatām
Locativenikaṣāyiṣyati nikaṣāyiṣyatoḥ nikaṣāyiṣyatsu

Compound nikaṣāyiṣyat -

Adverb -nikaṣāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria