Declension table of ?nikaṣāyitavyā

Deva

FeminineSingularDualPlural
Nominativenikaṣāyitavyā nikaṣāyitavye nikaṣāyitavyāḥ
Vocativenikaṣāyitavye nikaṣāyitavye nikaṣāyitavyāḥ
Accusativenikaṣāyitavyām nikaṣāyitavye nikaṣāyitavyāḥ
Instrumentalnikaṣāyitavyayā nikaṣāyitavyābhyām nikaṣāyitavyābhiḥ
Dativenikaṣāyitavyāyai nikaṣāyitavyābhyām nikaṣāyitavyābhyaḥ
Ablativenikaṣāyitavyāyāḥ nikaṣāyitavyābhyām nikaṣāyitavyābhyaḥ
Genitivenikaṣāyitavyāyāḥ nikaṣāyitavyayoḥ nikaṣāyitavyānām
Locativenikaṣāyitavyāyām nikaṣāyitavyayoḥ nikaṣāyitavyāsu

Adverb -nikaṣāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria