Declension table of ?nikaṣāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenikaṣāyiṣyamāṇā nikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇāḥ
Vocativenikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇāḥ
Accusativenikaṣāyiṣyamāṇām nikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇāḥ
Instrumentalnikaṣāyiṣyamāṇayā nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇābhiḥ
Dativenikaṣāyiṣyamāṇāyai nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇābhyaḥ
Ablativenikaṣāyiṣyamāṇāyāḥ nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇābhyaḥ
Genitivenikaṣāyiṣyamāṇāyāḥ nikaṣāyiṣyamāṇayoḥ nikaṣāyiṣyamāṇānām
Locativenikaṣāyiṣyamāṇāyām nikaṣāyiṣyamāṇayoḥ nikaṣāyiṣyamāṇāsu

Adverb -nikaṣāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria