Declension table of nikaṣāyamāṇa

Deva

MasculineSingularDualPlural
Nominativenikaṣāyamāṇaḥ nikaṣāyamāṇau nikaṣāyamāṇāḥ
Vocativenikaṣāyamāṇa nikaṣāyamāṇau nikaṣāyamāṇāḥ
Accusativenikaṣāyamāṇam nikaṣāyamāṇau nikaṣāyamāṇān
Instrumentalnikaṣāyamāṇena nikaṣāyamāṇābhyām nikaṣāyamāṇaiḥ nikaṣāyamāṇebhiḥ
Dativenikaṣāyamāṇāya nikaṣāyamāṇābhyām nikaṣāyamāṇebhyaḥ
Ablativenikaṣāyamāṇāt nikaṣāyamāṇābhyām nikaṣāyamāṇebhyaḥ
Genitivenikaṣāyamāṇasya nikaṣāyamāṇayoḥ nikaṣāyamāṇānām
Locativenikaṣāyamāṇe nikaṣāyamāṇayoḥ nikaṣāyamāṇeṣu

Compound nikaṣāyamāṇa -

Adverb -nikaṣāyamāṇam -nikaṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria