Declension table of ?nikaṣāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenikaṣāyiṣyamāṇaḥ nikaṣāyiṣyamāṇau nikaṣāyiṣyamāṇāḥ
Vocativenikaṣāyiṣyamāṇa nikaṣāyiṣyamāṇau nikaṣāyiṣyamāṇāḥ
Accusativenikaṣāyiṣyamāṇam nikaṣāyiṣyamāṇau nikaṣāyiṣyamāṇān
Instrumentalnikaṣāyiṣyamāṇena nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇaiḥ nikaṣāyiṣyamāṇebhiḥ
Dativenikaṣāyiṣyamāṇāya nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇebhyaḥ
Ablativenikaṣāyiṣyamāṇāt nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇebhyaḥ
Genitivenikaṣāyiṣyamāṇasya nikaṣāyiṣyamāṇayoḥ nikaṣāyiṣyamāṇānām
Locativenikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇayoḥ nikaṣāyiṣyamāṇeṣu

Compound nikaṣāyiṣyamāṇa -

Adverb -nikaṣāyiṣyamāṇam -nikaṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria