Declension table of ?nikaṣāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativenikaṣāyiṣyantī nikaṣāyiṣyantyau nikaṣāyiṣyantyaḥ
Vocativenikaṣāyiṣyanti nikaṣāyiṣyantyau nikaṣāyiṣyantyaḥ
Accusativenikaṣāyiṣyantīm nikaṣāyiṣyantyau nikaṣāyiṣyantīḥ
Instrumentalnikaṣāyiṣyantyā nikaṣāyiṣyantībhyām nikaṣāyiṣyantībhiḥ
Dativenikaṣāyiṣyantyai nikaṣāyiṣyantībhyām nikaṣāyiṣyantībhyaḥ
Ablativenikaṣāyiṣyantyāḥ nikaṣāyiṣyantībhyām nikaṣāyiṣyantībhyaḥ
Genitivenikaṣāyiṣyantyāḥ nikaṣāyiṣyantyoḥ nikaṣāyiṣyantīnām
Locativenikaṣāyiṣyantyām nikaṣāyiṣyantyoḥ nikaṣāyiṣyantīṣu

Compound nikaṣāyiṣyanti - nikaṣāyiṣyantī -

Adverb -nikaṣāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria