Declension table of ?nikaṣāyamāṇā

Deva

FeminineSingularDualPlural
Nominativenikaṣāyamāṇā nikaṣāyamāṇe nikaṣāyamāṇāḥ
Vocativenikaṣāyamāṇe nikaṣāyamāṇe nikaṣāyamāṇāḥ
Accusativenikaṣāyamāṇām nikaṣāyamāṇe nikaṣāyamāṇāḥ
Instrumentalnikaṣāyamāṇayā nikaṣāyamāṇābhyām nikaṣāyamāṇābhiḥ
Dativenikaṣāyamāṇāyai nikaṣāyamāṇābhyām nikaṣāyamāṇābhyaḥ
Ablativenikaṣāyamāṇāyāḥ nikaṣāyamāṇābhyām nikaṣāyamāṇābhyaḥ
Genitivenikaṣāyamāṇāyāḥ nikaṣāyamāṇayoḥ nikaṣāyamāṇānām
Locativenikaṣāyamāṇāyām nikaṣāyamāṇayoḥ nikaṣāyamāṇāsu

Adverb -nikaṣāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria