Declension table of ?nikaṣāyiṣyat

Deva

NeuterSingularDualPlural
Nominativenikaṣāyiṣyat nikaṣāyiṣyantī nikaṣāyiṣyatī nikaṣāyiṣyanti
Vocativenikaṣāyiṣyat nikaṣāyiṣyantī nikaṣāyiṣyatī nikaṣāyiṣyanti
Accusativenikaṣāyiṣyat nikaṣāyiṣyantī nikaṣāyiṣyatī nikaṣāyiṣyanti
Instrumentalnikaṣāyiṣyatā nikaṣāyiṣyadbhyām nikaṣāyiṣyadbhiḥ
Dativenikaṣāyiṣyate nikaṣāyiṣyadbhyām nikaṣāyiṣyadbhyaḥ
Ablativenikaṣāyiṣyataḥ nikaṣāyiṣyadbhyām nikaṣāyiṣyadbhyaḥ
Genitivenikaṣāyiṣyataḥ nikaṣāyiṣyatoḥ nikaṣāyiṣyatām
Locativenikaṣāyiṣyati nikaṣāyiṣyatoḥ nikaṣāyiṣyatsu

Adverb -nikaṣāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria