Declension table of ?nikaṣitavat

Deva

MasculineSingularDualPlural
Nominativenikaṣitavān nikaṣitavantau nikaṣitavantaḥ
Vocativenikaṣitavan nikaṣitavantau nikaṣitavantaḥ
Accusativenikaṣitavantam nikaṣitavantau nikaṣitavataḥ
Instrumentalnikaṣitavatā nikaṣitavadbhyām nikaṣitavadbhiḥ
Dativenikaṣitavate nikaṣitavadbhyām nikaṣitavadbhyaḥ
Ablativenikaṣitavataḥ nikaṣitavadbhyām nikaṣitavadbhyaḥ
Genitivenikaṣitavataḥ nikaṣitavatoḥ nikaṣitavatām
Locativenikaṣitavati nikaṣitavatoḥ nikaṣitavatsu

Compound nikaṣitavat -

Adverb -nikaṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria