Conjugation tables of nīhāra

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstnīhārāye nīhārāyāvahe nīhārāyāmahe
Secondnīhārāyase nīhārāyethe nīhārāyadhve
Thirdnīhārāyate nīhārāyete nīhārāyante


Imperfect

MiddleSingularDualPlural
Firstanīhārāye anīhārāyāvahi anīhārāyāmahi
Secondanīhārāyathāḥ anīhārāyethām anīhārāyadhvam
Thirdanīhārāyata anīhārāyetām anīhārāyanta


Optative

MiddleSingularDualPlural
Firstnīhārāyeya nīhārāyevahi nīhārāyemahi
Secondnīhārāyethāḥ nīhārāyeyāthām nīhārāyedhvam
Thirdnīhārāyeta nīhārāyeyātām nīhārāyeran


Imperative

MiddleSingularDualPlural
Firstnīhārāyai nīhārāyāvahai nīhārāyāmahai
Secondnīhārāyasva nīhārāyethām nīhārāyadhvam
Thirdnīhārāyatām nīhārāyetām nīhārāyantām


Future

ActiveSingularDualPlural
Firstnīhārāyiṣyāmi nīhārāyiṣyāvaḥ nīhārāyiṣyāmaḥ
Secondnīhārāyiṣyasi nīhārāyiṣyathaḥ nīhārāyiṣyatha
Thirdnīhārāyiṣyati nīhārāyiṣyataḥ nīhārāyiṣyanti


MiddleSingularDualPlural
Firstnīhārāyiṣye nīhārāyiṣyāvahe nīhārāyiṣyāmahe
Secondnīhārāyiṣyase nīhārāyiṣyethe nīhārāyiṣyadhve
Thirdnīhārāyiṣyate nīhārāyiṣyete nīhārāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnīhārāyitāsmi nīhārāyitāsvaḥ nīhārāyitāsmaḥ
Secondnīhārāyitāsi nīhārāyitāsthaḥ nīhārāyitāstha
Thirdnīhārāyitā nīhārāyitārau nīhārāyitāraḥ

Participles

Past Passive Participle
nīhārita m. n. nīhāritā f.

Past Active Participle
nīhāritavat m. n. nīhāritavatī f.

Present Middle Participle
nīhārāyamāṇa m. n. nīhārāyamāṇā f.

Future Active Participle
nīhārāyiṣyat m. n. nīhārāyiṣyantī f.

Future Middle Participle
nīhārāyiṣyamāṇa m. n. nīhārāyiṣyamāṇā f.

Future Passive Participle
nīhārāyitavya m. n. nīhārāyitavyā f.

Indeclinable forms

Infinitive
nīhārāyitum

Absolutive
nīhārāyitvā

Periphrastic Perfect
nīhārāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria