Declension table of ?nīhārāyitavyā

Deva

FeminineSingularDualPlural
Nominativenīhārāyitavyā nīhārāyitavye nīhārāyitavyāḥ
Vocativenīhārāyitavye nīhārāyitavye nīhārāyitavyāḥ
Accusativenīhārāyitavyām nīhārāyitavye nīhārāyitavyāḥ
Instrumentalnīhārāyitavyayā nīhārāyitavyābhyām nīhārāyitavyābhiḥ
Dativenīhārāyitavyāyai nīhārāyitavyābhyām nīhārāyitavyābhyaḥ
Ablativenīhārāyitavyāyāḥ nīhārāyitavyābhyām nīhārāyitavyābhyaḥ
Genitivenīhārāyitavyāyāḥ nīhārāyitavyayoḥ nīhārāyitavyānām
Locativenīhārāyitavyāyām nīhārāyitavyayoḥ nīhārāyitavyāsu

Adverb -nīhārāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria