Declension table of ?nīhārāyiṣyat

Deva

MasculineSingularDualPlural
Nominativenīhārāyiṣyan nīhārāyiṣyantau nīhārāyiṣyantaḥ
Vocativenīhārāyiṣyan nīhārāyiṣyantau nīhārāyiṣyantaḥ
Accusativenīhārāyiṣyantam nīhārāyiṣyantau nīhārāyiṣyataḥ
Instrumentalnīhārāyiṣyatā nīhārāyiṣyadbhyām nīhārāyiṣyadbhiḥ
Dativenīhārāyiṣyate nīhārāyiṣyadbhyām nīhārāyiṣyadbhyaḥ
Ablativenīhārāyiṣyataḥ nīhārāyiṣyadbhyām nīhārāyiṣyadbhyaḥ
Genitivenīhārāyiṣyataḥ nīhārāyiṣyatoḥ nīhārāyiṣyatām
Locativenīhārāyiṣyati nīhārāyiṣyatoḥ nīhārāyiṣyatsu

Compound nīhārāyiṣyat -

Adverb -nīhārāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria