Declension table of ?nīhāritavatī

Deva

FeminineSingularDualPlural
Nominativenīhāritavatī nīhāritavatyau nīhāritavatyaḥ
Vocativenīhāritavati nīhāritavatyau nīhāritavatyaḥ
Accusativenīhāritavatīm nīhāritavatyau nīhāritavatīḥ
Instrumentalnīhāritavatyā nīhāritavatībhyām nīhāritavatībhiḥ
Dativenīhāritavatyai nīhāritavatībhyām nīhāritavatībhyaḥ
Ablativenīhāritavatyāḥ nīhāritavatībhyām nīhāritavatībhyaḥ
Genitivenīhāritavatyāḥ nīhāritavatyoḥ nīhāritavatīnām
Locativenīhāritavatyām nīhāritavatyoḥ nīhāritavatīṣu

Compound nīhāritavati - nīhāritavatī -

Adverb -nīhāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria