Declension table of ?nīhāritavat

Deva

MasculineSingularDualPlural
Nominativenīhāritavān nīhāritavantau nīhāritavantaḥ
Vocativenīhāritavan nīhāritavantau nīhāritavantaḥ
Accusativenīhāritavantam nīhāritavantau nīhāritavataḥ
Instrumentalnīhāritavatā nīhāritavadbhyām nīhāritavadbhiḥ
Dativenīhāritavate nīhāritavadbhyām nīhāritavadbhyaḥ
Ablativenīhāritavataḥ nīhāritavadbhyām nīhāritavadbhyaḥ
Genitivenīhāritavataḥ nīhāritavatoḥ nīhāritavatām
Locativenīhāritavati nīhāritavatoḥ nīhāritavatsu

Compound nīhāritavat -

Adverb -nīhāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria