Declension table of ?nīhārāyitavya

Deva

MasculineSingularDualPlural
Nominativenīhārāyitavyaḥ nīhārāyitavyau nīhārāyitavyāḥ
Vocativenīhārāyitavya nīhārāyitavyau nīhārāyitavyāḥ
Accusativenīhārāyitavyam nīhārāyitavyau nīhārāyitavyān
Instrumentalnīhārāyitavyena nīhārāyitavyābhyām nīhārāyitavyaiḥ nīhārāyitavyebhiḥ
Dativenīhārāyitavyāya nīhārāyitavyābhyām nīhārāyitavyebhyaḥ
Ablativenīhārāyitavyāt nīhārāyitavyābhyām nīhārāyitavyebhyaḥ
Genitivenīhārāyitavyasya nīhārāyitavyayoḥ nīhārāyitavyānām
Locativenīhārāyitavye nīhārāyitavyayoḥ nīhārāyitavyeṣu

Compound nīhārāyitavya -

Adverb -nīhārāyitavyam -nīhārāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria