Declension table of ?nīhārāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenīhārāyiṣyamāṇā nīhārāyiṣyamāṇe nīhārāyiṣyamāṇāḥ
Vocativenīhārāyiṣyamāṇe nīhārāyiṣyamāṇe nīhārāyiṣyamāṇāḥ
Accusativenīhārāyiṣyamāṇām nīhārāyiṣyamāṇe nīhārāyiṣyamāṇāḥ
Instrumentalnīhārāyiṣyamāṇayā nīhārāyiṣyamāṇābhyām nīhārāyiṣyamāṇābhiḥ
Dativenīhārāyiṣyamāṇāyai nīhārāyiṣyamāṇābhyām nīhārāyiṣyamāṇābhyaḥ
Ablativenīhārāyiṣyamāṇāyāḥ nīhārāyiṣyamāṇābhyām nīhārāyiṣyamāṇābhyaḥ
Genitivenīhārāyiṣyamāṇāyāḥ nīhārāyiṣyamāṇayoḥ nīhārāyiṣyamāṇānām
Locativenīhārāyiṣyamāṇāyām nīhārāyiṣyamāṇayoḥ nīhārāyiṣyamāṇāsu

Adverb -nīhārāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria