Declension table of ?nīhārāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativenīhārāyiṣyantī nīhārāyiṣyantyau nīhārāyiṣyantyaḥ
Vocativenīhārāyiṣyanti nīhārāyiṣyantyau nīhārāyiṣyantyaḥ
Accusativenīhārāyiṣyantīm nīhārāyiṣyantyau nīhārāyiṣyantīḥ
Instrumentalnīhārāyiṣyantyā nīhārāyiṣyantībhyām nīhārāyiṣyantībhiḥ
Dativenīhārāyiṣyantyai nīhārāyiṣyantībhyām nīhārāyiṣyantībhyaḥ
Ablativenīhārāyiṣyantyāḥ nīhārāyiṣyantībhyām nīhārāyiṣyantībhyaḥ
Genitivenīhārāyiṣyantyāḥ nīhārāyiṣyantyoḥ nīhārāyiṣyantīnām
Locativenīhārāyiṣyantyām nīhārāyiṣyantyoḥ nīhārāyiṣyantīṣu

Compound nīhārāyiṣyanti - nīhārāyiṣyantī -

Adverb -nīhārāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria