तिङन्तावली नीहार

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमनीहारायते नीहारायेते नीहारायन्ते
मध्यमनीहारायसे नीहारायेथे नीहारायध्वे
उत्तमनीहाराये नीहारायावहे नीहारायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअनीहारायत अनीहारायेताम् अनीहारायन्त
मध्यमअनीहारायथाः अनीहारायेथाम् अनीहारायध्वम्
उत्तमअनीहाराये अनीहारायावहि अनीहारायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमनीहारायेत नीहारायेयाताम् नीहारायेरन्
मध्यमनीहारायेथाः नीहारायेयाथाम् नीहारायेध्वम्
उत्तमनीहारायेय नीहारायेवहि नीहारायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमनीहारायताम् नीहारायेताम् नीहारायन्ताम्
मध्यमनीहारायस्व नीहारायेथाम् नीहारायध्वम्
उत्तमनीहारायै नीहारायावहै नीहारायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनीहारायिष्यति नीहारायिष्यतः नीहारायिष्यन्ति
मध्यमनीहारायिष्यसि नीहारायिष्यथः नीहारायिष्यथ
उत्तमनीहारायिष्यामि नीहारायिष्यावः नीहारायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनीहारायिष्यते नीहारायिष्येते नीहारायिष्यन्ते
मध्यमनीहारायिष्यसे नीहारायिष्येथे नीहारायिष्यध्वे
उत्तमनीहारायिष्ये नीहारायिष्यावहे नीहारायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनीहारायिता नीहारायितारौ नीहारायितारः
मध्यमनीहारायितासि नीहारायितास्थः नीहारायितास्थ
उत्तमनीहारायितास्मि नीहारायितास्वः नीहारायितास्मः

कृदन्त

क्त
नीहारित m. n. नीहारिता f.

क्तवतु
नीहारितवत् m. n. नीहारितवती f.

शानच्
नीहारायमाण m. n. नीहारायमाणा f.

लुडादेश पर
नीहारायिष्यत् m. n. नीहारायिष्यन्ती f.

लुडादेश आत्म
नीहारायिष्यमाण m. n. नीहारायिष्यमाणा f.

तव्य
नीहारायितव्य m. n. नीहारायितव्या f.

अव्यय

तुमुन्
नीहारायितुम्

क्त्वा
नीहारायित्वा

लिट्
नीहारायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria