Declension table of ?nīhārāyamāṇā

Deva

FeminineSingularDualPlural
Nominativenīhārāyamāṇā nīhārāyamāṇe nīhārāyamāṇāḥ
Vocativenīhārāyamāṇe nīhārāyamāṇe nīhārāyamāṇāḥ
Accusativenīhārāyamāṇām nīhārāyamāṇe nīhārāyamāṇāḥ
Instrumentalnīhārāyamāṇayā nīhārāyamāṇābhyām nīhārāyamāṇābhiḥ
Dativenīhārāyamāṇāyai nīhārāyamāṇābhyām nīhārāyamāṇābhyaḥ
Ablativenīhārāyamāṇāyāḥ nīhārāyamāṇābhyām nīhārāyamāṇābhyaḥ
Genitivenīhārāyamāṇāyāḥ nīhārāyamāṇayoḥ nīhārāyamāṇānām
Locativenīhārāyamāṇāyām nīhārāyamāṇayoḥ nīhārāyamāṇāsu

Adverb -nīhārāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria