Conjugation tables of naṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnaṭāmi naṭāvaḥ naṭāmaḥ
Secondnaṭasi naṭathaḥ naṭatha
Thirdnaṭati naṭataḥ naṭanti


PassiveSingularDualPlural
Firstnaṭye naṭyāvahe naṭyāmahe
Secondnaṭyase naṭyethe naṭyadhve
Thirdnaṭyate naṭyete naṭyante


Imperfect

ActiveSingularDualPlural
Firstanaṭam anaṭāva anaṭāma
Secondanaṭaḥ anaṭatam anaṭata
Thirdanaṭat anaṭatām anaṭan


PassiveSingularDualPlural
Firstanaṭye anaṭyāvahi anaṭyāmahi
Secondanaṭyathāḥ anaṭyethām anaṭyadhvam
Thirdanaṭyata anaṭyetām anaṭyanta


Optative

ActiveSingularDualPlural
Firstnaṭeyam naṭeva naṭema
Secondnaṭeḥ naṭetam naṭeta
Thirdnaṭet naṭetām naṭeyuḥ


PassiveSingularDualPlural
Firstnaṭyeya naṭyevahi naṭyemahi
Secondnaṭyethāḥ naṭyeyāthām naṭyedhvam
Thirdnaṭyeta naṭyeyātām naṭyeran


Imperative

ActiveSingularDualPlural
Firstnaṭāni naṭāva naṭāma
Secondnaṭa naṭatam naṭata
Thirdnaṭatu naṭatām naṭantu


PassiveSingularDualPlural
Firstnaṭyai naṭyāvahai naṭyāmahai
Secondnaṭyasva naṭyethām naṭyadhvam
Thirdnaṭyatām naṭyetām naṭyantām


Future

ActiveSingularDualPlural
Firstnaṭiṣyāmi naṭiṣyāvaḥ naṭiṣyāmaḥ
Secondnaṭiṣyasi naṭiṣyathaḥ naṭiṣyatha
Thirdnaṭiṣyati naṭiṣyataḥ naṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstnaṭitāsmi naṭitāsvaḥ naṭitāsmaḥ
Secondnaṭitāsi naṭitāsthaḥ naṭitāstha
Thirdnaṭitā naṭitārau naṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāṭa nanaṭa neṭiva neṭima
Secondneṭitha nanaṭṭha neṭathuḥ neṭa
Thirdnanāṭa neṭatuḥ neṭuḥ


Benedictive

ActiveSingularDualPlural
Firstnaṭyāsam naṭyāsva naṭyāsma
Secondnaṭyāḥ naṭyāstam naṭyāsta
Thirdnaṭyāt naṭyāstām naṭyāsuḥ

Participles

Past Passive Participle
naṭita m. n. naṭitā f.

Past Active Participle
naṭitavat m. n. naṭitavatī f.

Present Active Participle
naṭat m. n. naṭantī f.

Present Passive Participle
naṭyamāna m. n. naṭyamānā f.

Future Active Participle
naṭiṣyat m. n. naṭiṣyantī f.

Future Passive Participle
naṭitavya m. n. naṭitavyā f.

Future Passive Participle
nāṭya m. n. nāṭyā f.

Future Passive Participle
naṭanīya m. n. naṭanīyā f.

Perfect Active Participle
neṭivas m. n. neṭuṣī f.

Indeclinable forms

Infinitive
naṭitum

Absolutive
naṭitvā

Absolutive
-naṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstnāṭayāmi nāṭayāvaḥ nāṭayāmaḥ
Secondnāṭayasi nāṭayathaḥ nāṭayatha
Thirdnāṭayati nāṭayataḥ nāṭayanti


MiddleSingularDualPlural
Firstnāṭaye nāṭayāvahe nāṭayāmahe
Secondnāṭayase nāṭayethe nāṭayadhve
Thirdnāṭayate nāṭayete nāṭayante


PassiveSingularDualPlural
Firstnāṭye nāṭyāvahe nāṭyāmahe
Secondnāṭyase nāṭyethe nāṭyadhve
Thirdnāṭyate nāṭyete nāṭyante


Imperfect

ActiveSingularDualPlural
Firstanāṭayam anāṭayāva anāṭayāma
Secondanāṭayaḥ anāṭayatam anāṭayata
Thirdanāṭayat anāṭayatām anāṭayan


MiddleSingularDualPlural
Firstanāṭaye anāṭayāvahi anāṭayāmahi
Secondanāṭayathāḥ anāṭayethām anāṭayadhvam
Thirdanāṭayata anāṭayetām anāṭayanta


PassiveSingularDualPlural
Firstanāṭye anāṭyāvahi anāṭyāmahi
Secondanāṭyathāḥ anāṭyethām anāṭyadhvam
Thirdanāṭyata anāṭyetām anāṭyanta


Optative

ActiveSingularDualPlural
Firstnāṭayeyam nāṭayeva nāṭayema
Secondnāṭayeḥ nāṭayetam nāṭayeta
Thirdnāṭayet nāṭayetām nāṭayeyuḥ


MiddleSingularDualPlural
Firstnāṭayeya nāṭayevahi nāṭayemahi
Secondnāṭayethāḥ nāṭayeyāthām nāṭayedhvam
Thirdnāṭayeta nāṭayeyātām nāṭayeran


PassiveSingularDualPlural
Firstnāṭyeya nāṭyevahi nāṭyemahi
Secondnāṭyethāḥ nāṭyeyāthām nāṭyedhvam
Thirdnāṭyeta nāṭyeyātām nāṭyeran


Imperative

ActiveSingularDualPlural
Firstnāṭayāni nāṭayāva nāṭayāma
Secondnāṭaya nāṭayatam nāṭayata
Thirdnāṭayatu nāṭayatām nāṭayantu


MiddleSingularDualPlural
Firstnāṭayai nāṭayāvahai nāṭayāmahai
Secondnāṭayasva nāṭayethām nāṭayadhvam
Thirdnāṭayatām nāṭayetām nāṭayantām


PassiveSingularDualPlural
Firstnāṭyai nāṭyāvahai nāṭyāmahai
Secondnāṭyasva nāṭyethām nāṭyadhvam
Thirdnāṭyatām nāṭyetām nāṭyantām


Future

ActiveSingularDualPlural
Firstnāṭayiṣyāmi nāṭayiṣyāvaḥ nāṭayiṣyāmaḥ
Secondnāṭayiṣyasi nāṭayiṣyathaḥ nāṭayiṣyatha
Thirdnāṭayiṣyati nāṭayiṣyataḥ nāṭayiṣyanti


MiddleSingularDualPlural
Firstnāṭayiṣye nāṭayiṣyāvahe nāṭayiṣyāmahe
Secondnāṭayiṣyase nāṭayiṣyethe nāṭayiṣyadhve
Thirdnāṭayiṣyate nāṭayiṣyete nāṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnāṭayitāsmi nāṭayitāsvaḥ nāṭayitāsmaḥ
Secondnāṭayitāsi nāṭayitāsthaḥ nāṭayitāstha
Thirdnāṭayitā nāṭayitārau nāṭayitāraḥ

Participles

Past Passive Participle
nāṭita m. n. nāṭitā f.

Past Active Participle
nāṭitavat m. n. nāṭitavatī f.

Present Active Participle
nāṭayat m. n. nāṭayantī f.

Present Middle Participle
nāṭayamāna m. n. nāṭayamānā f.

Present Passive Participle
nāṭyamāna m. n. nāṭyamānā f.

Future Active Participle
nāṭayiṣyat m. n. nāṭayiṣyantī f.

Future Middle Participle
nāṭayiṣyamāṇa m. n. nāṭayiṣyamāṇā f.

Future Passive Participle
nāṭya m. n. nāṭyā f.

Future Passive Participle
nāṭanīya m. n. nāṭanīyā f.

Future Passive Participle
nāṭayitavya m. n. nāṭayitavyā f.

Indeclinable forms

Infinitive
nāṭayitum

Absolutive
nāṭayitvā

Absolutive
-nāṭya

Periphrastic Perfect
nāṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria