Declension table of ?nāṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenāṭayiṣyamāṇaḥ nāṭayiṣyamāṇau nāṭayiṣyamāṇāḥ
Vocativenāṭayiṣyamāṇa nāṭayiṣyamāṇau nāṭayiṣyamāṇāḥ
Accusativenāṭayiṣyamāṇam nāṭayiṣyamāṇau nāṭayiṣyamāṇān
Instrumentalnāṭayiṣyamāṇena nāṭayiṣyamāṇābhyām nāṭayiṣyamāṇaiḥ nāṭayiṣyamāṇebhiḥ
Dativenāṭayiṣyamāṇāya nāṭayiṣyamāṇābhyām nāṭayiṣyamāṇebhyaḥ
Ablativenāṭayiṣyamāṇāt nāṭayiṣyamāṇābhyām nāṭayiṣyamāṇebhyaḥ
Genitivenāṭayiṣyamāṇasya nāṭayiṣyamāṇayoḥ nāṭayiṣyamāṇānām
Locativenāṭayiṣyamāṇe nāṭayiṣyamāṇayoḥ nāṭayiṣyamāṇeṣu

Compound nāṭayiṣyamāṇa -

Adverb -nāṭayiṣyamāṇam -nāṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria