Declension table of ?nāṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativenāṭayiṣyan nāṭayiṣyantau nāṭayiṣyantaḥ
Vocativenāṭayiṣyan nāṭayiṣyantau nāṭayiṣyantaḥ
Accusativenāṭayiṣyantam nāṭayiṣyantau nāṭayiṣyataḥ
Instrumentalnāṭayiṣyatā nāṭayiṣyadbhyām nāṭayiṣyadbhiḥ
Dativenāṭayiṣyate nāṭayiṣyadbhyām nāṭayiṣyadbhyaḥ
Ablativenāṭayiṣyataḥ nāṭayiṣyadbhyām nāṭayiṣyadbhyaḥ
Genitivenāṭayiṣyataḥ nāṭayiṣyatoḥ nāṭayiṣyatām
Locativenāṭayiṣyati nāṭayiṣyatoḥ nāṭayiṣyatsu

Compound nāṭayiṣyat -

Adverb -nāṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria