Declension table of ?naṭiṣyat

Deva

NeuterSingularDualPlural
Nominativenaṭiṣyat naṭiṣyantī naṭiṣyatī naṭiṣyanti
Vocativenaṭiṣyat naṭiṣyantī naṭiṣyatī naṭiṣyanti
Accusativenaṭiṣyat naṭiṣyantī naṭiṣyatī naṭiṣyanti
Instrumentalnaṭiṣyatā naṭiṣyadbhyām naṭiṣyadbhiḥ
Dativenaṭiṣyate naṭiṣyadbhyām naṭiṣyadbhyaḥ
Ablativenaṭiṣyataḥ naṭiṣyadbhyām naṭiṣyadbhyaḥ
Genitivenaṭiṣyataḥ naṭiṣyatoḥ naṭiṣyatām
Locativenaṭiṣyati naṭiṣyatoḥ naṭiṣyatsu

Adverb -naṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria