Declension table of ?nāṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenāṭayiṣyamāṇā nāṭayiṣyamāṇe nāṭayiṣyamāṇāḥ
Vocativenāṭayiṣyamāṇe nāṭayiṣyamāṇe nāṭayiṣyamāṇāḥ
Accusativenāṭayiṣyamāṇām nāṭayiṣyamāṇe nāṭayiṣyamāṇāḥ
Instrumentalnāṭayiṣyamāṇayā nāṭayiṣyamāṇābhyām nāṭayiṣyamāṇābhiḥ
Dativenāṭayiṣyamāṇāyai nāṭayiṣyamāṇābhyām nāṭayiṣyamāṇābhyaḥ
Ablativenāṭayiṣyamāṇāyāḥ nāṭayiṣyamāṇābhyām nāṭayiṣyamāṇābhyaḥ
Genitivenāṭayiṣyamāṇāyāḥ nāṭayiṣyamāṇayoḥ nāṭayiṣyamāṇānām
Locativenāṭayiṣyamāṇāyām nāṭayiṣyamāṇayoḥ nāṭayiṣyamāṇāsu

Adverb -nāṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria