Declension table of ?naṭitavya

Deva

NeuterSingularDualPlural
Nominativenaṭitavyam naṭitavye naṭitavyāni
Vocativenaṭitavya naṭitavye naṭitavyāni
Accusativenaṭitavyam naṭitavye naṭitavyāni
Instrumentalnaṭitavyena naṭitavyābhyām naṭitavyaiḥ
Dativenaṭitavyāya naṭitavyābhyām naṭitavyebhyaḥ
Ablativenaṭitavyāt naṭitavyābhyām naṭitavyebhyaḥ
Genitivenaṭitavyasya naṭitavyayoḥ naṭitavyānām
Locativenaṭitavye naṭitavyayoḥ naṭitavyeṣu

Compound naṭitavya -

Adverb -naṭitavyam -naṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria