Declension table of ?nāṭitā

Deva

FeminineSingularDualPlural
Nominativenāṭitā nāṭite nāṭitāḥ
Vocativenāṭite nāṭite nāṭitāḥ
Accusativenāṭitām nāṭite nāṭitāḥ
Instrumentalnāṭitayā nāṭitābhyām nāṭitābhiḥ
Dativenāṭitāyai nāṭitābhyām nāṭitābhyaḥ
Ablativenāṭitāyāḥ nāṭitābhyām nāṭitābhyaḥ
Genitivenāṭitāyāḥ nāṭitayoḥ nāṭitānām
Locativenāṭitāyām nāṭitayoḥ nāṭitāsu

Adverb -nāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria