Declension table of ?naṭitavat

Deva

MasculineSingularDualPlural
Nominativenaṭitavān naṭitavantau naṭitavantaḥ
Vocativenaṭitavan naṭitavantau naṭitavantaḥ
Accusativenaṭitavantam naṭitavantau naṭitavataḥ
Instrumentalnaṭitavatā naṭitavadbhyām naṭitavadbhiḥ
Dativenaṭitavate naṭitavadbhyām naṭitavadbhyaḥ
Ablativenaṭitavataḥ naṭitavadbhyām naṭitavadbhyaḥ
Genitivenaṭitavataḥ naṭitavatoḥ naṭitavatām
Locativenaṭitavati naṭitavatoḥ naṭitavatsu

Compound naṭitavat -

Adverb -naṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria