Declension table of ?nāṭitavat

Deva

MasculineSingularDualPlural
Nominativenāṭitavān nāṭitavantau nāṭitavantaḥ
Vocativenāṭitavan nāṭitavantau nāṭitavantaḥ
Accusativenāṭitavantam nāṭitavantau nāṭitavataḥ
Instrumentalnāṭitavatā nāṭitavadbhyām nāṭitavadbhiḥ
Dativenāṭitavate nāṭitavadbhyām nāṭitavadbhyaḥ
Ablativenāṭitavataḥ nāṭitavadbhyām nāṭitavadbhyaḥ
Genitivenāṭitavataḥ nāṭitavatoḥ nāṭitavatām
Locativenāṭitavati nāṭitavatoḥ nāṭitavatsu

Compound nāṭitavat -

Adverb -nāṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria