Declension table of ?naṭita

Deva

NeuterSingularDualPlural
Nominativenaṭitam naṭite naṭitāni
Vocativenaṭita naṭite naṭitāni
Accusativenaṭitam naṭite naṭitāni
Instrumentalnaṭitena naṭitābhyām naṭitaiḥ
Dativenaṭitāya naṭitābhyām naṭitebhyaḥ
Ablativenaṭitāt naṭitābhyām naṭitebhyaḥ
Genitivenaṭitasya naṭitayoḥ naṭitānām
Locativenaṭite naṭitayoḥ naṭiteṣu

Compound naṭita -

Adverb -naṭitam -naṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria