Declension table of ?naṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativenaṭiṣyantī naṭiṣyantyau naṭiṣyantyaḥ
Vocativenaṭiṣyanti naṭiṣyantyau naṭiṣyantyaḥ
Accusativenaṭiṣyantīm naṭiṣyantyau naṭiṣyantīḥ
Instrumentalnaṭiṣyantyā naṭiṣyantībhyām naṭiṣyantībhiḥ
Dativenaṭiṣyantyai naṭiṣyantībhyām naṭiṣyantībhyaḥ
Ablativenaṭiṣyantyāḥ naṭiṣyantībhyām naṭiṣyantībhyaḥ
Genitivenaṭiṣyantyāḥ naṭiṣyantyoḥ naṭiṣyantīnām
Locativenaṭiṣyantyām naṭiṣyantyoḥ naṭiṣyantīṣu

Compound naṭiṣyanti - naṭiṣyantī -

Adverb -naṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria