Conjugation tables of mih

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmehāmi mehāvaḥ mehāmaḥ
Secondmehasi mehathaḥ mehatha
Thirdmehati mehataḥ mehanti


PassiveSingularDualPlural
Firstmihye mihyāvahe mihyāmahe
Secondmihyase mihyethe mihyadhve
Thirdmihyate mihyete mihyante


Imperfect

ActiveSingularDualPlural
Firstameham amehāva amehāma
Secondamehaḥ amehatam amehata
Thirdamehat amehatām amehan


PassiveSingularDualPlural
Firstamihye amihyāvahi amihyāmahi
Secondamihyathāḥ amihyethām amihyadhvam
Thirdamihyata amihyetām amihyanta


Optative

ActiveSingularDualPlural
Firstmeheyam meheva mehema
Secondmeheḥ mehetam meheta
Thirdmehet mehetām meheyuḥ


PassiveSingularDualPlural
Firstmihyeya mihyevahi mihyemahi
Secondmihyethāḥ mihyeyāthām mihyedhvam
Thirdmihyeta mihyeyātām mihyeran


Imperative

ActiveSingularDualPlural
Firstmehāni mehāva mehāma
Secondmeha mehatam mehata
Thirdmehatu mehatām mehantu


PassiveSingularDualPlural
Firstmihyai mihyāvahai mihyāmahai
Secondmihyasva mihyethām mihyadhvam
Thirdmihyatām mihyetām mihyantām


Future

ActiveSingularDualPlural
Firstmekṣyāmi mekṣyāvaḥ mekṣyāmaḥ
Secondmekṣyasi mekṣyathaḥ mekṣyatha
Thirdmekṣyati mekṣyataḥ mekṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmeḍhāsmi meḍhāsvaḥ meḍhāsmaḥ
Secondmeḍhāsi meḍhāsthaḥ meḍhāstha
Thirdmeḍhā meḍhārau meḍhāraḥ


Perfect

ActiveSingularDualPlural
Firstmimeha mimihiva mimihima
Secondmimehitha mimihathuḥ mimiha
Thirdmimeha mimihatuḥ mimihuḥ


Benedictive

ActiveSingularDualPlural
Firstmihyāsam mihyāsva mihyāsma
Secondmihyāḥ mihyāstam mihyāsta
Thirdmihyāt mihyāstām mihyāsuḥ

Participles

Past Passive Participle
mīḍha m. n. mīḍhā f.

Past Active Participle
mīḍhavat m. n. mīḍhavatī f.

Present Active Participle
mehat m. n. mehantī f.

Present Passive Participle
mihyamāna m. n. mihyamānā f.

Future Active Participle
mekṣyat m. n. mekṣyantī f.

Future Passive Participle
meḍhavya m. n. meḍhavyā f.

Future Passive Participle
mehya m. n. mehyā f.

Future Passive Participle
mehanīya m. n. mehanīyā f.

Perfect Active Participle
mimihvas m. n. mimihuṣī f.

Indeclinable forms

Infinitive
meḍhum

Absolutive
mīḍhvā

Absolutive
-mihya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria