Declension table of ?mīḍhavat

Deva

MasculineSingularDualPlural
Nominativemīḍhavān mīḍhavantau mīḍhavantaḥ
Vocativemīḍhavan mīḍhavantau mīḍhavantaḥ
Accusativemīḍhavantam mīḍhavantau mīḍhavataḥ
Instrumentalmīḍhavatā mīḍhavadbhyām mīḍhavadbhiḥ
Dativemīḍhavate mīḍhavadbhyām mīḍhavadbhyaḥ
Ablativemīḍhavataḥ mīḍhavadbhyām mīḍhavadbhyaḥ
Genitivemīḍhavataḥ mīḍhavatoḥ mīḍhavatām
Locativemīḍhavati mīḍhavatoḥ mīḍhavatsu

Compound mīḍhavat -

Adverb -mīḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria