Declension table of ?meḍhavya

Deva

MasculineSingularDualPlural
Nominativemeḍhavyaḥ meḍhavyau meḍhavyāḥ
Vocativemeḍhavya meḍhavyau meḍhavyāḥ
Accusativemeḍhavyam meḍhavyau meḍhavyān
Instrumentalmeḍhavyena meḍhavyābhyām meḍhavyaiḥ meḍhavyebhiḥ
Dativemeḍhavyāya meḍhavyābhyām meḍhavyebhyaḥ
Ablativemeḍhavyāt meḍhavyābhyām meḍhavyebhyaḥ
Genitivemeḍhavyasya meḍhavyayoḥ meḍhavyānām
Locativemeḍhavye meḍhavyayoḥ meḍhavyeṣu

Compound meḍhavya -

Adverb -meḍhavyam -meḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria