तिङन्तावली मिह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममेहति मेहतः मेहन्ति
मध्यममेहसि मेहथः मेहथ
उत्तममेहामि मेहावः मेहामः


कर्मणिएकद्विबहु
प्रथममिह्यते मिह्येते मिह्यन्ते
मध्यममिह्यसे मिह्येथे मिह्यध्वे
उत्तममिह्ये मिह्यावहे मिह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमेहत् अमेहताम् अमेहन्
मध्यमअमेहः अमेहतम् अमेहत
उत्तमअमेहम् अमेहाव अमेहाम


कर्मणिएकद्विबहु
प्रथमअमिह्यत अमिह्येताम् अमिह्यन्त
मध्यमअमिह्यथाः अमिह्येथाम् अमिह्यध्वम्
उत्तमअमिह्ये अमिह्यावहि अमिह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममेहेत् मेहेताम् मेहेयुः
मध्यममेहेः मेहेतम् मेहेत
उत्तममेहेयम् मेहेव मेहेम


कर्मणिएकद्विबहु
प्रथममिह्येत मिह्येयाताम् मिह्येरन्
मध्यममिह्येथाः मिह्येयाथाम् मिह्येध्वम्
उत्तममिह्येय मिह्येवहि मिह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममेहतु मेहताम् मेहन्तु
मध्यममेह मेहतम् मेहत
उत्तममेहानि मेहाव मेहाम


कर्मणिएकद्विबहु
प्रथममिह्यताम् मिह्येताम् मिह्यन्ताम्
मध्यममिह्यस्व मिह्येथाम् मिह्यध्वम्
उत्तममिह्यै मिह्यावहै मिह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेक्ष्यति मेक्ष्यतः मेक्ष्यन्ति
मध्यममेक्ष्यसि मेक्ष्यथः मेक्ष्यथ
उत्तममेक्ष्यामि मेक्ष्यावः मेक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममेढा मेढारौ मेढारः
मध्यममेढासि मेढास्थः मेढास्थ
उत्तममेढास्मि मेढास्वः मेढास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमेह मिमिहतुः मिमिहुः
मध्यममिमेहिथ मिमिहथुः मिमिह
उत्तममिमेह मिमिहिव मिमिहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममिह्यात् मिह्यास्ताम् मिह्यासुः
मध्यममिह्याः मिह्यास्तम् मिह्यास्त
उत्तममिह्यासम् मिह्यास्व मिह्यास्म

कृदन्त

क्त
मीढ m. n. मीढा f.

क्तवतु
मीढवत् m. n. मीढवती f.

शतृ
मेहत् m. n. मेहन्ती f.

शानच् कर्मणि
मिह्यमान m. n. मिह्यमाना f.

लुडादेश पर
मेक्ष्यत् m. n. मेक्ष्यन्ती f.

यत्
मेढव्य m. n. मेढव्या f.

यत्
मेह्य m. n. मेह्या f.

अनीयर्
मेहनीय m. n. मेहनीया f.

लिडादेश पर
मिमिह्वस् m. n. मिमिहुषी f.

अव्यय

तुमुन्
मेढुम्

क्त्वा
मीढ्वा

ल्यप्
॰मिह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria